Beta version website

श्री गणेश जी के मन्त्र 

ॐ श्री गणेशाय नम:
गं गणपतये नम:
ॐ गं गणपतये नम:
ॐ गं ॐ गणाधिपतये नम:
ॐ सिद्धि विनायकाय नम:
ॐ गजाननाय नम.
ॐ एकदंताय नमो नम:
ॐ लंबोदराय नम:
ॐ वक्रतुंडाय नमो नम:
ॐ गणाध्यक्षाय नमः

 

वक्र तुंड महाकाय, सूर्य कोटि समप्रभ:।

निर्विघ्नं कुरु मे देव शुभ कार्येषु सर्वदा

नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम्ं।

गजाननं भास्करमेकदन्तं लम्बोदरं वारिभावसनं च॥

एकदन्तं महाकायं लम्बोदरगजाननम्ं।

विध्ननाशकरं देवं हेरम्बं प्रणमाम्यहम्॥

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धितायं।

नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते॥

द्वविमौ ग्रसते भूमिः सर्पो बिलशयानिवं।

राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्॥

गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारु भक्षणम्ं।

उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम्॥

रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षकं।

भक्तानामभयं कर्ता त्राता भव भवार्णवात्॥

केयूरिणं हारकिरीटजुष्टं चतुर्भुजं पाशवराभयानिं।

सृणिं वहन्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम्॥

गजाननाय महसे प्रत्यूहतिमिरच्छिदे ।

अपारकरुणापूरतरङ्गितदृशे नमः ॥
पुराणपुरुषं देवं नानाक्रीडाकरं मुद्रा ।

मायाविनां दुर्विभावयं मयूरेशं नमाम्यहम् ॥

प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुगमम्

उद्दण्डविघ्नपरिखण्डनचण्डदण्ड माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥

मूषिकोत्तममारुह्य देवासुरमहाहवे ।

योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥

अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् ।

भक्तिप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥

श्री गणेश जी का मूल मंत्र

ॐ गं गणपतये नमः |
ॐ श्री विघ्नेश्वराय  नमः ||

सुख सुविधाओं की प्राप्ति

ॐ एकदन्ताय विद्महे वक्रतुंडाय धीमहि तन्नो बुदि्ध प्रचोदयात।।

सौभाग्य प्राप्ति के लिए 

 ॐ श्रीं गं सौभाग्य गणपतये वर्वर्द सर्वजन्म में वषमान्य नम:।।

श्री गणेश का तांत्रिक मन्त्र 

ॐ ग्लौम गौरी पुत्र, वक्रतुंड, गणपति गुरू गणेश।
ग्लौम गणपति, ऋद्धि पति, सिद्धि पति। करों दूर क्लेश।।

Leave a Reply

Your email address will not be published. Required fields are marked *